A 396-12 Vairāgyaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 396/12
Title: Vairāgyaśataka
Dimensions: 14.7 x 6.6 cm x 40 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7764
Remarks:


Reel No. A 396-12 Inventory No. 84327

Title Vairāgyaśataka

Author Bhartṛhari

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size *15.0 x 6.5 cm

Folios 37

Lines per Folio 5

Foliation figures in the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5\7764

Manuscript Features

Marginal Title Vairāºº and Rāma in the left and right margins of verso

Missing folios 17,25,28,33,

Twice filmed fol.30,

Stamp NAK

Excerpts

Beginning

svasti śrīgaṇeśāya namaḥ ||

atha vairāgyaśatamārabhyaḥ (!) ||

cūḍod bhāsita cārucandrakalikā caṃcachikhā (!)bhāsvaro

līlā dagdhavilolakāmarabhaḥ (!) śreyodṛśogre sphuran ||

antaḥ sphuryyam apāramohatimira prāgbhāram uchoṣayan (!) ||

śvetaḥ sadma niyogināṃ vijayate jñānaḥ (!) pradīpo haraḥ || 1 ||

yāṃ cintayāmi satataṃ mayi sā viraktā

sapyanyam (!) ichati (!) janaṃ sajananyasaktaḥ (!)

asmat kṛteti pariṣyati (!) kācid anyā

dhik tāṃ ca tañ ca madanañ ca imāñ ca māñ ca || 2 || (fol. 1v1–2r3)

End

vairāgye saṃcaranteko (!) nītau bhrāmati (!) kaścana ||

śṛṃgāre ramate ka (!) ucibhedāt (!) arasparaṃ || 105 || (!)

nāti ruciraṃ ta tatra tasyaspṛhā manojñapi ||

ramaṇīye sudhā śauna nāmakāma sarojinaḥ || 105 || (!) (fol. 39v2–5)

Colophon

|| iti śrībhartari (!) yogiṃdraviracitāyāṃ vairāgyaśatake avadhūtacaryyā vairāgyaśatakaḥ samāpta subham astu || rāmaḥ || || rāmaḥ (!) (!) (fol. 39v5–40r2)

Microfilm Details

Reel No. A 396/12

Date of Filming 17-7-(19)72

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by JU\MS

Date 4-11-2003

Bibliography